International Journal of Contemporary Research In Multidisciplinary, 2025;4(6):565-568
श्रीमद्भगवद्गीता-स्वामिनारायणभाष्ये सामाजिकोपयोगिता
Author Name: अजय कुमार पधान;
Paper Type: review paper
Article Information
Abstract:
महाभारतस्य भीष्मपर्वान्तर्गत त्रयोदश अध्यायतः आरभ्य द्विचत्वारिंशत् अध्यायपर्यन्तं श्रीमद्भगवतगीता इति विषयः वर्णितमस्ति।महाभारतयुद्धे कुरक्षेत्ररणांगन सम्मुखे विद्यमानः आत्मीय-स्वजनं दृष्वा शोकाकुल,युद्घविमुखमनार्जुनं दृष्ट्वा क्षत्रियस्य कर्तव्याकर्तव्यं,आत्मतत्वानां गुढार्थ, कर्मयोगः इत्यादीनां वर्णनमष्टादशाध्यायेषु कृत्वाऽर्जुनं युद्धकर्तुं श्रीकृष्णेन प्रेरितः। सम्पूर्ण गीतायां सप्तशतसंख्यकाः श्लोकाः सन्ति। सकलवेद-वेदाङ्गस्य चतुर्वर्गपुरुषार्थस्य सामाजिकः, सांस्कृतिकः, राजनैतिकादि चेतनायाश्च वर्णनं दरीदृश्यते।
Keywords:
गीतायाः महिमा, व्युत्पत्तिः, समाजोपयोगीता, धार्मिक एकता ।
How to Cite this Article:
अजय कुमार पधान. श्रीमद्भगवद्गीता-स्वामिनारायणभाष्ये सामाजिकोपयोगिता. International Journal of Contemporary Research in Multidisciplinary. 2025: 4(6):565-568
Download PDF